Śrī Dāmodara Kathā - Swami B.G. NarasinghaMaṅgalācaraṇa
Śrī Dāmodara Kathā - Swami B.G. NarasinghaŚrī Mahā-mantrārtha Dīpikā by Śrīla Jīva Gosvāmī

Śrī Dāmodara Kathā

Śrī Yugalāṣṭakam by Śrīla Jīva Gosvāmī

(1)
kṛṣṇa-prema-mayī rādhā, rādhā prema-mayo hariḥ
jīvane nidhane nityaṁ, rādhā-kṛṣṇau gatir mama

Rādhā is made of pure love for Kṛṣṇa and Hari is made of pure love for Rādhā – In life or in death, Rādhā and Kṛṣṇa are my eternal shelter.

(2)
kṛṣṇasya dravinaṁ rādhā, rādhāyā dravinaṁ hariḥ
jīvane nidhane nityaṁ, rādhā-kṛṣṇau gatir mama

Rādha is the treasure of Kṛṣṇa and Hari is the treasure of Rādhā – In life or in death, Rādhā and Kṛṣṇa are my eternal shelter.

(3)
kṛṣṇa-prāṇa-mayī rādhā, rādhā-prāṇa-mayo hariḥ
jīvane nidhane nityaṁ, rādhā-kṛṣṇau gatir mama

Rādhā pervades the life-force of Kṛṣṇa and Hari pervades the life-force of Rādhā – In life or in death, Rādhā and Kṛṣṇa are my eternal shelter.

(4)
kṛṣṇa-drava-mayī rādhā, rādhā-drava-mayo hariḥ
jīvane nidhane nityaṁ, rādhā-kṛṣṇau gatir mama

Rādhā is totally melted with Kṛṣṇa and Hari is totally melted with Rādhā – In life or in death, Rādhā and Kṛṣṇa are my eternal shelter.

(5)
kṛṣṇa-gehe sthitā rādhā, rādhā-gehe sthito hariḥ
jīvane nidhane nityaṁ, rādhā-kṛṣṇau gatir mama

Rādhā is situated in the body of Kṛṣṇa and Hari is situated in the body of Rādhā – In life or in death, Rādhā and Kṛṣṇa are my eternal shelter.

(6)
kṛṣṇa-citta-sthitā rādhā, rādhā-citta-sthito hariḥ
jīvane nidhane nityaṁ, rādhā-kṛṣṇau gatir mama

Rādhā is fixed in the heart of Kṛṣṇa and Hari is fixed in the heart of Rādhā – In life or in death, Rādhā and Kṛṣṇa are my eternal shelter.

(7)
nīlāmbara-dharā rādhā, pītāmbara-dharo hariḥ
jīvane nidhane nityaṁ, rādhā-kṛṣṇau gatir mama

Rādhā wears cloth of blue color and Hari wears cloth of yellow – In life or in death, Rādhā and Kṛṣṇa are my eternal shelter.

(8)
vṛndāvaneśvarī rādhām, kṛṣṇo vṛndāvaneśvaraḥ
jīvane nidhane nityaṁ, rādhā-kṛṣṇau gatir mama

Rādhā is the Mistress of Vṛndāvana and Kṛṣṇa is the Master of Vṛndāvana – In life or in death, Rādhā and Kṛṣṇa are my eternal shelter.

Śrī Dāmodara Kathā - Swami B.G. NarasinghaMaṅgalācaraṇa
Śrī Dāmodara Kathā - Swami B.G. NarasinghaŚrī Mahā-mantrārtha Dīpikā by Śrīla Jīva Gosvāmī
Avatar of Śrīla Bhakti Gaurava Narasiṅgha Mahārāja
Śrīla Bhakti Gaurava Narasiṅgha Mahārāja (Jagat Guru Swami) appeared on Annadā Ekādaśī at Corpus Christi, USA in 1946. After studies in haṭha-yoga, he took initiation from his guru, Śrīla A.C. Bhaktivedānta Swami Prabhupāda in 1970 and preached in the African continent for 3 years before accepting sannyāsa in 1976. After Prabhupāda’s disappearance, Śrīla Narasiṅgha Mahārāja took śīkṣā (spiritual instruction) from Śrīla B.R. Śrīdhara Deva Gosvāmī and Śrīla B.P Purī Gosvāmī. Although he spent most of his spiritual life preaching in India, Narasiṅgha Mahārāja also travelled to Europe, Mexico and the United States to spread the message of his spiritual masters. He penned over 200 essays and 13 books delineating Gauḍīya Vaiṣṇava siddhānta. He left this world in his āśrama in South India in 2020.