Sri Rupa Gosvami's Upadesamrta with Illuminations of Srila B.R. Sridhara MaharajaIntroduction to Upadeśāmṛta
Sri Rupa Gosvami's Upadesamrta with Illuminations of Srila B.R. Sridhara MaharajaUpadeśāmṛta - Verse 1

Śrī Rūpa Gosvāmī’s Upadeśāmṛta

Maṅgalācaraṇa (Auspicious Invocation)

Listen to this chapter:

namaḥ oṁ viṣṇu-pādaya kṛṣṇa-kṛpā śrī mūrtaye
śrīmate bhakti gaurava narasiṅgheti nāmine
namo ācārya-siṁhāya gaura-dayā-svarūpiṇe

su-siddhānta-prakāśāya ku-darśana-vināśine

I offer my obeisance unto Oṁ Viṣṇupāda Śrī Śrīmad Bhakti Gaurava Narasiṅgha Mahārāja who is the personification of Śrī Kṛṣṇa’s mercy. I offer my obeisance to that lion-like ācārya who is the embodiment of Śrī Caitanya’s mercy. I offer respects unto he who manifests the true Vaiṣṇava siddhānta and eliminates all types of false philosophies.

nama oṁ viṣṇu-pādāya kṛṣṇa-preṣṭhāya bhūtale
śrīmate bhaktivedānta svāmīn iti nāmine
namaste sārasvatī-deve gaura-vāṇī pracāriṇe
nirviśeṣa śūnyavādi-paścatya-deśa tāriṇe

I offer my respectful obeisance unto Oṁ Viṣṇupāda Śrīla A.C. Bhaktivedānta Svāmī Prabhupāda, who is most dear to Śrī Kṛṣṇa in this world. Our obeisance unto you, the servant of Śrīla Sarasvatī Ṭhākura. You are propagating the message of Śrī Gaura and delivering the western countries, which are pervaded with impersonalism and voidism.

devaṁ divya-tanuṁ suchanda-vadanaṁ
bālārka-celāñcitaṁ
sāndrānanda-puraṁ sad-eka-varanaṁ
vairāgya-vidyāmbudhim
śrī-siddhānta-nidhiṁ subhakti-lasitaṁ
sārasvatānām varaṁ
vande taṁ śubhadaṁ mad-eka-śaraṇaṁ
nyāsīśvaraṁ śrīdharam

His speech is most charming and his form is adorned with garments that resemble the hue of the early morning sun. He is the abode of condensed transcendental bliss, the principle choice amongst devotees, and a veritable ocean of renunciation and knowledge. He is a treasure-house of pure siddhānta, resplendent with beautiful devotion, and is foremost amongst the followers of Sarasvatī Ṭhākura. I offer my obeisance unto that leader of sannyāsīs, Śrīla Śrīdhara Deva Gosvāmī, who bestows auspiciousness and is my sole shelter.

śrī caitanya-mano’bhīṣṭaṁ sthāpitaṁ yena bhūtale
svayaṁ rūpaḥ kadā mahyaṁ dadāti sva-padāntikam

When will Rūpa Gosvāmī, who has established within this world the mission to fulfil the desires of Śrī Caitanya, give me shelter at his feet?

śrī-caitanya-dayā-sudhā-dhuni-dharo-dāmodarāmodado
rāmānanda-sanātanānuga-raghu-śrī-jīva-jīvya-prabhuḥ

rādhā-śyāma-rasāmṛtabdhi-makara-brātaika-samrāḍ-hi yaḥ

sa śrī-rūpa ihāmṛtabdhi-laharī-sparśe spṛhāṁ yacchatu

With eagerness, I desire to touch the waves of that ocean of nectar which is Śrī Rūpa Gosvāmī. He is the embodiment of the ambrosial Gaṅgā of Śrī Caitanya’s mercy and gives great delight to Svarūpa Dāmodara. He is the follower of Rāya Rāmānanda and Sanātana Gosvāmī, and is the very life of Raghunātha Dāsa Gosvāmī and Jīva Gosvāmī. He is indeed the emperor of aquatics swimming within the nectarean ocean of rasa for Śrī Śrī Rādhā and Śyāma.

śrī-vṛndā-vipinaṁ suramyam api tac-
chrīmān sa govardhanaḥ
sā rāsa-sthalikāpy-alaṁ rasamayaiḥ
kim tāvad anyat sthalaiḥ
yasyāpy-aṁśa-lavena nārhati manāk
sāmyaṁ mukundasya tat
prāṇebhyo’py-adhikaṁ priyeva dayitaṁ
tat kuṇḍam evāśraye

What to speak of other places, even the most delightful forest of Vṛndā, the opulent Govardhana, or the Rāsa-sthalī, which is replete with sweet mellows, cannot be compared to even a fraction of a particle of that kuṇḍa of She who is dearer to Mukunda than His own life. I take shelter of that Rādhā-kuṇḍa.

Sri Rupa Gosvami's Upadesamrta with Illuminations of Srila B.R. Sridhara MaharajaIntroduction to Upadeśāmṛta
Sri Rupa Gosvami's Upadesamrta with Illuminations of Srila B.R. Sridhara MaharajaUpadeśāmṛta - Verse 1
Avatar of Śrīla Bhakti Rakṣaka Śrīdhara Deva Gosvāmī
Śrīla Bhakti Rakṣaka Śrīdhara Mahārāja appeared in this world in the village of Hapaniya, West Bengal, in 1895 within a high class Bhaṭṭācārya brāhmaṇa family. After studying philosophy at Krishnanath College in Berhampore, he met his guru, Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura, and accepted initiation from him in 1926 and sannyāsa in 1930. In 1942 Śrīla B.R. Śrīdhara Mahārāja founded the Śrī Caitanya Sārasvata Maṭha and remained there until his departure from this world in 1988. He was recognised by his godbrothers for his dispassionate nature and common sense, as well as for his superlative Sanskrit compositions and profound philosophical insights.